Declension table of ?dvipakṣa

Deva

MasculineSingularDualPlural
Nominativedvipakṣaḥ dvipakṣau dvipakṣāḥ
Vocativedvipakṣa dvipakṣau dvipakṣāḥ
Accusativedvipakṣam dvipakṣau dvipakṣān
Instrumentaldvipakṣeṇa dvipakṣābhyām dvipakṣaiḥ dvipakṣebhiḥ
Dativedvipakṣāya dvipakṣābhyām dvipakṣebhyaḥ
Ablativedvipakṣāt dvipakṣābhyām dvipakṣebhyaḥ
Genitivedvipakṣasya dvipakṣayoḥ dvipakṣāṇām
Locativedvipakṣe dvipakṣayoḥ dvipakṣeṣu

Compound dvipakṣa -

Adverb -dvipakṣam -dvipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria