Declension table of dvipakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvipakṣaḥ | dvipakṣau | dvipakṣāḥ |
Vocative | dvipakṣa | dvipakṣau | dvipakṣāḥ |
Accusative | dvipakṣam | dvipakṣau | dvipakṣān |
Instrumental | dvipakṣeṇa | dvipakṣābhyām | dvipakṣaiḥ |
Dative | dvipakṣāya | dvipakṣābhyām | dvipakṣebhyaḥ |
Ablative | dvipakṣāt | dvipakṣābhyām | dvipakṣebhyaḥ |
Genitive | dvipakṣasya | dvipakṣayoḥ | dvipakṣāṇām |
Locative | dvipakṣe | dvipakṣayoḥ | dvipakṣeṣu |