Declension table of dvipadī

Deva

FeminineSingularDualPlural
Nominativedvipadī dvipadyau dvipadyaḥ
Vocativedvipadi dvipadyau dvipadyaḥ
Accusativedvipadīm dvipadyau dvipadīḥ
Instrumentaldvipadyā dvipadībhyām dvipadībhiḥ
Dativedvipadyai dvipadībhyām dvipadībhyaḥ
Ablativedvipadyāḥ dvipadībhyām dvipadībhyaḥ
Genitivedvipadyāḥ dvipadyoḥ dvipadīnām
Locativedvipadyām dvipadyoḥ dvipadīṣu

Compound dvipadi - dvipadī -

Adverb -dvipadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria