Declension table of ?dvipadarāśi

Deva

MasculineSingularDualPlural
Nominativedvipadarāśiḥ dvipadarāśī dvipadarāśayaḥ
Vocativedvipadarāśe dvipadarāśī dvipadarāśayaḥ
Accusativedvipadarāśim dvipadarāśī dvipadarāśīn
Instrumentaldvipadarāśinā dvipadarāśibhyām dvipadarāśibhiḥ
Dativedvipadarāśaye dvipadarāśibhyām dvipadarāśibhyaḥ
Ablativedvipadarāśeḥ dvipadarāśibhyām dvipadarāśibhyaḥ
Genitivedvipadarāśeḥ dvipadarāśyoḥ dvipadarāśīnām
Locativedvipadarāśau dvipadarāśyoḥ dvipadarāśiṣu

Compound dvipadarāśi -

Adverb -dvipadarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria