Declension table of dvipadā

Deva

FeminineSingularDualPlural
Nominativedvipadā dvipade dvipadāḥ
Vocativedvipade dvipade dvipadāḥ
Accusativedvipadām dvipade dvipadāḥ
Instrumentaldvipadayā dvipadābhyām dvipadābhiḥ
Dativedvipadāyai dvipadābhyām dvipadābhyaḥ
Ablativedvipadāyāḥ dvipadābhyām dvipadābhyaḥ
Genitivedvipadāyāḥ dvipadayoḥ dvipadānām
Locativedvipadāyām dvipadayoḥ dvipadāsu

Adverb -dvipadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria