Declension table of dvipada

Deva

NeuterSingularDualPlural
Nominativedvipadam dvipade dvipadāni
Vocativedvipada dvipade dvipadāni
Accusativedvipadam dvipade dvipadāni
Instrumentaldvipadena dvipadābhyām dvipadaiḥ
Dativedvipadāya dvipadābhyām dvipadebhyaḥ
Ablativedvipadāt dvipadābhyām dvipadebhyaḥ
Genitivedvipadasya dvipadayoḥ dvipadānām
Locativedvipade dvipadayoḥ dvipadeṣu

Compound dvipada -

Adverb -dvipadam -dvipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria