Declension table of dvipadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvipadam | dvipade | dvipadāni |
Vocative | dvipada | dvipade | dvipadāni |
Accusative | dvipadam | dvipade | dvipadāni |
Instrumental | dvipadena | dvipadābhyām | dvipadaiḥ |
Dative | dvipadāya | dvipadābhyām | dvipadebhyaḥ |
Ablative | dvipadāt | dvipadābhyām | dvipadebhyaḥ |
Genitive | dvipadasya | dvipadayoḥ | dvipadānām |
Locative | dvipade | dvipadayoḥ | dvipadeṣu |