Declension table of ?dvipāyya

Deva

NeuterSingularDualPlural
Nominativedvipāyyam dvipāyye dvipāyyāni
Vocativedvipāyya dvipāyye dvipāyyāni
Accusativedvipāyyam dvipāyye dvipāyyāni
Instrumentaldvipāyyena dvipāyyābhyām dvipāyyaiḥ
Dativedvipāyyāya dvipāyyābhyām dvipāyyebhyaḥ
Ablativedvipāyyāt dvipāyyābhyām dvipāyyebhyaḥ
Genitivedvipāyyasya dvipāyyayoḥ dvipāyyānām
Locativedvipāyye dvipāyyayoḥ dvipāyyeṣu

Compound dvipāyya -

Adverb -dvipāyyam -dvipāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria