Declension table of dvipāttvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvipāttvam | dvipāttve | dvipāttvāni |
Vocative | dvipāttva | dvipāttve | dvipāttvāni |
Accusative | dvipāttvam | dvipāttve | dvipāttvāni |
Instrumental | dvipāttvena | dvipāttvābhyām | dvipāttvaiḥ |
Dative | dvipāttvāya | dvipāttvābhyām | dvipāttvebhyaḥ |
Ablative | dvipāttvāt | dvipāttvābhyām | dvipāttvebhyaḥ |
Genitive | dvipāttvasya | dvipāttvayoḥ | dvipāttvānām |
Locative | dvipāttve | dvipāttvayoḥ | dvipāttveṣu |