Declension table of ?dvipātrī

Deva

FeminineSingularDualPlural
Nominativedvipātrī dvipātryau dvipātryaḥ
Vocativedvipātri dvipātryau dvipātryaḥ
Accusativedvipātrīm dvipātryau dvipātrīḥ
Instrumentaldvipātryā dvipātrībhyām dvipātrībhiḥ
Dativedvipātryai dvipātrībhyām dvipātrībhyaḥ
Ablativedvipātryāḥ dvipātrībhyām dvipātrībhyaḥ
Genitivedvipātryāḥ dvipātryoḥ dvipātrīṇām
Locativedvipātryām dvipātryoḥ dvipātrīṣu

Compound dvipātri - dvipātrī -

Adverb -dvipātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria