सुबन्तावली ?द्विपात्रीण

Roma

पुमान्एकद्विबहु
प्रथमाद्विपात्रीणः द्विपात्रीणौ द्विपात्रीणाः
सम्बोधनम्द्विपात्रीण द्विपात्रीणौ द्विपात्रीणाः
द्वितीयाद्विपात्रीणम् द्विपात्रीणौ द्विपात्रीणान्
तृतीयाद्विपात्रीणेन द्विपात्रीणाभ्याम् द्विपात्रीणैः द्विपात्रीणेभिः
चतुर्थीद्विपात्रीणाय द्विपात्रीणाभ्याम् द्विपात्रीणेभ्यः
पञ्चमीद्विपात्रीणात् द्विपात्रीणाभ्याम् द्विपात्रीणेभ्यः
षष्ठीद्विपात्रीणस्य द्विपात्रीणयोः द्विपात्रीणानाम्
सप्तमीद्विपात्रीणे द्विपात्रीणयोः द्विपात्रीणेषु

समास द्विपात्रीण

अव्यय ॰द्विपात्रीणम् ॰द्विपात्रीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria