Declension table of dvipādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvipādaḥ | dvipādau | dvipādāḥ |
Vocative | dvipāda | dvipādau | dvipādāḥ |
Accusative | dvipādam | dvipādau | dvipādān |
Instrumental | dvipādena | dvipādābhyām | dvipādaiḥ dvipādebhiḥ |
Dative | dvipādāya | dvipādābhyām | dvipādebhyaḥ |
Ablative | dvipādāt | dvipādābhyām | dvipādebhyaḥ |
Genitive | dvipādasya | dvipādayoḥ | dvipādānām |
Locative | dvipāde | dvipādayoḥ | dvipādeṣu |