Declension table of dvipa

Deva

MasculineSingularDualPlural
Nominativedvipaḥ dvipau dvipāḥ
Vocativedvipa dvipau dvipāḥ
Accusativedvipam dvipau dvipān
Instrumentaldvipena dvipābhyām dvipaiḥ dvipebhiḥ
Dativedvipāya dvipābhyām dvipebhyaḥ
Ablativedvipāt dvipābhyām dvipebhyaḥ
Genitivedvipasya dvipayoḥ dvipānām
Locativedvipe dvipayoḥ dvipeṣu

Compound dvipa -

Adverb -dvipam -dvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria