सुबन्तावली ?द्विपञ्चाशत्तमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विपञ्चाशत्तमी द्विपञ्चाशत्तम्यौ द्विपञ्चाशत्तम्यः
सम्बोधनम्द्विपञ्चाशत्तमि द्विपञ्चाशत्तम्यौ द्विपञ्चाशत्तम्यः
द्वितीयाद्विपञ्चाशत्तमीम् द्विपञ्चाशत्तम्यौ द्विपञ्चाशत्तमीः
तृतीयाद्विपञ्चाशत्तम्या द्विपञ्चाशत्तमीभ्याम् द्विपञ्चाशत्तमीभिः
चतुर्थीद्विपञ्चाशत्तम्यै द्विपञ्चाशत्तमीभ्याम् द्विपञ्चाशत्तमीभ्यः
पञ्चमीद्विपञ्चाशत्तम्याः द्विपञ्चाशत्तमीभ्याम् द्विपञ्चाशत्तमीभ्यः
षष्ठीद्विपञ्चाशत्तम्याः द्विपञ्चाशत्तम्योः द्विपञ्चाशत्तमीनाम्
सप्तमीद्विपञ्चाशत्तम्याम् द्विपञ्चाशत्तम्योः द्विपञ्चाशत्तमीषु

समास द्विपञ्चाशत्तमि द्विपञ्चाशत्तमी

अव्यय ॰द्विपञ्चाशत्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria