Declension table of ?dviniṣka

Deva

MasculineSingularDualPlural
Nominativedviniṣkaḥ dviniṣkau dviniṣkāḥ
Vocativedviniṣka dviniṣkau dviniṣkāḥ
Accusativedviniṣkam dviniṣkau dviniṣkān
Instrumentaldviniṣkeṇa dviniṣkābhyām dviniṣkaiḥ dviniṣkebhiḥ
Dativedviniṣkāya dviniṣkābhyām dviniṣkebhyaḥ
Ablativedviniṣkāt dviniṣkābhyām dviniṣkebhyaḥ
Genitivedviniṣkasya dviniṣkayoḥ dviniṣkāṇām
Locativedviniṣke dviniṣkayoḥ dviniṣkeṣu

Compound dviniṣka -

Adverb -dviniṣkam -dviniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria