सुबन्तावली ?द्विनेत्रभेदिन्

Roma

पुमान्एकद्विबहु
प्रथमाद्विनेत्रभेदी द्विनेत्रभेदिनौ द्विनेत्रभेदिनः
सम्बोधनम्द्विनेत्रभेदिन् द्विनेत्रभेदिनौ द्विनेत्रभेदिनः
द्वितीयाद्विनेत्रभेदिनम् द्विनेत्रभेदिनौ द्विनेत्रभेदिनः
तृतीयाद्विनेत्रभेदिना द्विनेत्रभेदिभ्याम् द्विनेत्रभेदिभिः
चतुर्थीद्विनेत्रभेदिने द्विनेत्रभेदिभ्याम् द्विनेत्रभेदिभ्यः
पञ्चमीद्विनेत्रभेदिनः द्विनेत्रभेदिभ्याम् द्विनेत्रभेदिभ्यः
षष्ठीद्विनेत्रभेदिनः द्विनेत्रभेदिनोः द्विनेत्रभेदिनाम्
सप्तमीद्विनेत्रभेदिनि द्विनेत्रभेदिनोः द्विनेत्रभेदिषु

समास द्विनेत्रभेदि

अव्यय ॰द्विनेत्रभेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria