Declension table of dvinavatitama

Deva

MasculineSingularDualPlural
Nominativedvinavatitamaḥ dvinavatitamau dvinavatitamāḥ
Vocativedvinavatitama dvinavatitamau dvinavatitamāḥ
Accusativedvinavatitamam dvinavatitamau dvinavatitamān
Instrumentaldvinavatitamena dvinavatitamābhyām dvinavatitamaiḥ dvinavatitamebhiḥ
Dativedvinavatitamāya dvinavatitamābhyām dvinavatitamebhyaḥ
Ablativedvinavatitamāt dvinavatitamābhyām dvinavatitamebhyaḥ
Genitivedvinavatitamasya dvinavatitamayoḥ dvinavatitamānām
Locativedvinavatitame dvinavatitamayoḥ dvinavatitameṣu

Compound dvinavatitama -

Adverb -dvinavatitamam -dvinavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria