सुबन्तावली ?द्विनैष्किक

Roma

पुमान्एकद्विबहु
प्रथमाद्विनैष्किकः द्विनैष्किकौ द्विनैष्किकाः
सम्बोधनम्द्विनैष्किक द्विनैष्किकौ द्विनैष्किकाः
द्वितीयाद्विनैष्किकम् द्विनैष्किकौ द्विनैष्किकान्
तृतीयाद्विनैष्किकेण द्विनैष्किकाभ्याम् द्विनैष्किकैः द्विनैष्किकेभिः
चतुर्थीद्विनैष्किकाय द्विनैष्किकाभ्याम् द्विनैष्किकेभ्यः
पञ्चमीद्विनैष्किकात् द्विनैष्किकाभ्याम् द्विनैष्किकेभ्यः
षष्ठीद्विनैष्किकस्य द्विनैष्किकयोः द्विनैष्किकाणाम्
सप्तमीद्विनैष्किके द्विनैष्किकयोः द्विनैष्किकेषु

समास द्विनैष्किक

अव्यय ॰द्विनैष्किकम् ॰द्विनैष्किकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria