Declension table of ?dvimūrdhī

Deva

FeminineSingularDualPlural
Nominativedvimūrdhī dvimūrdhyau dvimūrdhyaḥ
Vocativedvimūrdhi dvimūrdhyau dvimūrdhyaḥ
Accusativedvimūrdhīm dvimūrdhyau dvimūrdhīḥ
Instrumentaldvimūrdhyā dvimūrdhībhyām dvimūrdhībhiḥ
Dativedvimūrdhyai dvimūrdhībhyām dvimūrdhībhyaḥ
Ablativedvimūrdhyāḥ dvimūrdhībhyām dvimūrdhībhyaḥ
Genitivedvimūrdhyāḥ dvimūrdhyoḥ dvimūrdhīnām
Locativedvimūrdhyām dvimūrdhyoḥ dvimūrdhīṣu

Compound dvimūrdhi - dvimūrdhī -

Adverb -dvimūrdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria