Declension table of ?dvimūrdha

Deva

MasculineSingularDualPlural
Nominativedvimūrdhaḥ dvimūrdhau dvimūrdhāḥ
Vocativedvimūrdha dvimūrdhau dvimūrdhāḥ
Accusativedvimūrdham dvimūrdhau dvimūrdhān
Instrumentaldvimūrdhena dvimūrdhābhyām dvimūrdhaiḥ dvimūrdhebhiḥ
Dativedvimūrdhāya dvimūrdhābhyām dvimūrdhebhyaḥ
Ablativedvimūrdhāt dvimūrdhābhyām dvimūrdhebhyaḥ
Genitivedvimūrdhasya dvimūrdhayoḥ dvimūrdhānām
Locativedvimūrdhe dvimūrdhayoḥ dvimūrdheṣu

Compound dvimūrdha -

Adverb -dvimūrdham -dvimūrdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria