Declension table of ?dvimātra

Deva

NeuterSingularDualPlural
Nominativedvimātram dvimātre dvimātrāṇi
Vocativedvimātra dvimātre dvimātrāṇi
Accusativedvimātram dvimātre dvimātrāṇi
Instrumentaldvimātreṇa dvimātrābhyām dvimātraiḥ
Dativedvimātrāya dvimātrābhyām dvimātrebhyaḥ
Ablativedvimātrāt dvimātrābhyām dvimātrebhyaḥ
Genitivedvimātrasya dvimātrayoḥ dvimātrāṇām
Locativedvimātre dvimātrayoḥ dvimātreṣu

Compound dvimātra -

Adverb -dvimātram -dvimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria