Declension table of ?dvimāṣya

Deva

NeuterSingularDualPlural
Nominativedvimāṣyam dvimāṣye dvimāṣyāṇi
Vocativedvimāṣya dvimāṣye dvimāṣyāṇi
Accusativedvimāṣyam dvimāṣye dvimāṣyāṇi
Instrumentaldvimāṣyeṇa dvimāṣyābhyām dvimāṣyaiḥ
Dativedvimāṣyāya dvimāṣyābhyām dvimāṣyebhyaḥ
Ablativedvimāṣyāt dvimāṣyābhyām dvimāṣyebhyaḥ
Genitivedvimāṣyasya dvimāṣyayoḥ dvimāṣyāṇām
Locativedvimāṣye dvimāṣyayoḥ dvimāṣyeṣu

Compound dvimāṣya -

Adverb -dvimāṣyam -dvimāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria