Declension table of ?dvimāṣya

Deva

MasculineSingularDualPlural
Nominativedvimāṣyaḥ dvimāṣyau dvimāṣyāḥ
Vocativedvimāṣya dvimāṣyau dvimāṣyāḥ
Accusativedvimāṣyam dvimāṣyau dvimāṣyān
Instrumentaldvimāṣyeṇa dvimāṣyābhyām dvimāṣyaiḥ dvimāṣyebhiḥ
Dativedvimāṣyāya dvimāṣyābhyām dvimāṣyebhyaḥ
Ablativedvimāṣyāt dvimāṣyābhyām dvimāṣyebhyaḥ
Genitivedvimāṣyasya dvimāṣyayoḥ dvimāṣyāṇām
Locativedvimāṣye dvimāṣyayoḥ dvimāṣyeṣu

Compound dvimāṣya -

Adverb -dvimāṣyam -dvimāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria