Declension table of ?dvikūbarā

Deva

FeminineSingularDualPlural
Nominativedvikūbarā dvikūbare dvikūbarāḥ
Vocativedvikūbare dvikūbare dvikūbarāḥ
Accusativedvikūbarām dvikūbare dvikūbarāḥ
Instrumentaldvikūbarayā dvikūbarābhyām dvikūbarābhiḥ
Dativedvikūbarāyai dvikūbarābhyām dvikūbarābhyaḥ
Ablativedvikūbarāyāḥ dvikūbarābhyām dvikūbarābhyaḥ
Genitivedvikūbarāyāḥ dvikūbarayoḥ dvikūbarāṇām
Locativedvikūbarāyām dvikūbarayoḥ dvikūbarāsu

Adverb -dvikūbaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria