Declension table of dvikūṭa

Deva

NeuterSingularDualPlural
Nominativedvikūṭam dvikūṭe dvikūṭāni
Vocativedvikūṭa dvikūṭe dvikūṭāni
Accusativedvikūṭam dvikūṭe dvikūṭāni
Instrumentaldvikūṭena dvikūṭābhyām dvikūṭaiḥ
Dativedvikūṭāya dvikūṭābhyām dvikūṭebhyaḥ
Ablativedvikūṭāt dvikūṭābhyām dvikūṭebhyaḥ
Genitivedvikūṭasya dvikūṭayoḥ dvikūṭānām
Locativedvikūṭe dvikūṭayoḥ dvikūṭeṣu

Compound dvikūṭa -

Adverb -dvikūṭam -dvikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria