Declension table of dvikūṭa

Deva

MasculineSingularDualPlural
Nominativedvikūṭaḥ dvikūṭau dvikūṭāḥ
Vocativedvikūṭa dvikūṭau dvikūṭāḥ
Accusativedvikūṭam dvikūṭau dvikūṭān
Instrumentaldvikūṭena dvikūṭābhyām dvikūṭaiḥ dvikūṭebhiḥ
Dativedvikūṭāya dvikūṭābhyām dvikūṭebhyaḥ
Ablativedvikūṭāt dvikūṭābhyām dvikūṭebhyaḥ
Genitivedvikūṭasya dvikūṭayoḥ dvikūṭānām
Locativedvikūṭe dvikūṭayoḥ dvikūṭeṣu

Compound dvikūṭa -

Adverb -dvikūṭam -dvikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria