Declension table of ?dvikulijīnā

Deva

FeminineSingularDualPlural
Nominativedvikulijīnā dvikulijīne dvikulijīnāḥ
Vocativedvikulijīne dvikulijīne dvikulijīnāḥ
Accusativedvikulijīnām dvikulijīne dvikulijīnāḥ
Instrumentaldvikulijīnayā dvikulijīnābhyām dvikulijīnābhiḥ
Dativedvikulijīnāyai dvikulijīnābhyām dvikulijīnābhyaḥ
Ablativedvikulijīnāyāḥ dvikulijīnābhyām dvikulijīnābhyaḥ
Genitivedvikulijīnāyāḥ dvikulijīnayoḥ dvikulijīnānām
Locativedvikulijīnāyām dvikulijīnayoḥ dvikulijīnāsu

Adverb -dvikulijīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria