Declension table of ?dvikubjā

Deva

FeminineSingularDualPlural
Nominativedvikubjā dvikubje dvikubjāḥ
Vocativedvikubje dvikubje dvikubjāḥ
Accusativedvikubjām dvikubje dvikubjāḥ
Instrumentaldvikubjayā dvikubjābhyām dvikubjābhiḥ
Dativedvikubjāyai dvikubjābhyām dvikubjābhyaḥ
Ablativedvikubjāyāḥ dvikubjābhyām dvikubjābhyaḥ
Genitivedvikubjāyāḥ dvikubjayoḥ dvikubjānām
Locativedvikubjāyām dvikubjayoḥ dvikubjāsu

Adverb -dvikubjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria