Declension table of ?dvikhuriṇī

Deva

FeminineSingularDualPlural
Nominativedvikhuriṇī dvikhuriṇyau dvikhuriṇyaḥ
Vocativedvikhuriṇi dvikhuriṇyau dvikhuriṇyaḥ
Accusativedvikhuriṇīm dvikhuriṇyau dvikhuriṇīḥ
Instrumentaldvikhuriṇyā dvikhuriṇībhyām dvikhuriṇībhiḥ
Dativedvikhuriṇyai dvikhuriṇībhyām dvikhuriṇībhyaḥ
Ablativedvikhuriṇyāḥ dvikhuriṇībhyām dvikhuriṇībhyaḥ
Genitivedvikhuriṇyāḥ dvikhuriṇyoḥ dvikhuriṇīnām
Locativedvikhuriṇyām dvikhuriṇyoḥ dvikhuriṇīṣu

Compound dvikhuriṇi - dvikhuriṇī -

Adverb -dvikhuriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria