Declension table of ?dvikhārīkā

Deva

FeminineSingularDualPlural
Nominativedvikhārīkā dvikhārīke dvikhārīkāḥ
Vocativedvikhārīke dvikhārīke dvikhārīkāḥ
Accusativedvikhārīkām dvikhārīke dvikhārīkāḥ
Instrumentaldvikhārīkayā dvikhārīkābhyām dvikhārīkābhiḥ
Dativedvikhārīkāyai dvikhārīkābhyām dvikhārīkābhyaḥ
Ablativedvikhārīkāyāḥ dvikhārīkābhyām dvikhārīkābhyaḥ
Genitivedvikhārīkāyāḥ dvikhārīkayoḥ dvikhārīkāṇām
Locativedvikhārīkāyām dvikhārīkayoḥ dvikhārīkāsu

Adverb -dvikhārīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria