Declension table of ?dvikhaṇḍikā

Deva

FeminineSingularDualPlural
Nominativedvikhaṇḍikā dvikhaṇḍike dvikhaṇḍikāḥ
Vocativedvikhaṇḍike dvikhaṇḍike dvikhaṇḍikāḥ
Accusativedvikhaṇḍikām dvikhaṇḍike dvikhaṇḍikāḥ
Instrumentaldvikhaṇḍikayā dvikhaṇḍikābhyām dvikhaṇḍikābhiḥ
Dativedvikhaṇḍikāyai dvikhaṇḍikābhyām dvikhaṇḍikābhyaḥ
Ablativedvikhaṇḍikāyāḥ dvikhaṇḍikābhyām dvikhaṇḍikābhyaḥ
Genitivedvikhaṇḍikāyāḥ dvikhaṇḍikayoḥ dvikhaṇḍikānām
Locativedvikhaṇḍikāyām dvikhaṇḍikayoḥ dvikhaṇḍikāsu

Adverb -dvikhaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria