Declension table of ?dvikarmikā

Deva

FeminineSingularDualPlural
Nominativedvikarmikā dvikarmike dvikarmikāḥ
Vocativedvikarmike dvikarmike dvikarmikāḥ
Accusativedvikarmikām dvikarmike dvikarmikāḥ
Instrumentaldvikarmikayā dvikarmikābhyām dvikarmikābhiḥ
Dativedvikarmikāyai dvikarmikābhyām dvikarmikābhyaḥ
Ablativedvikarmikāyāḥ dvikarmikābhyām dvikarmikābhyaḥ
Genitivedvikarmikāyāḥ dvikarmikayoḥ dvikarmikāṇām
Locativedvikarmikāyām dvikarmikayoḥ dvikarmikāsu

Adverb -dvikarmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria