Declension table of dvikarmaka

Deva

MasculineSingularDualPlural
Nominativedvikarmakaḥ dvikarmakau dvikarmakāḥ
Vocativedvikarmaka dvikarmakau dvikarmakāḥ
Accusativedvikarmakam dvikarmakau dvikarmakān
Instrumentaldvikarmakeṇa dvikarmakābhyām dvikarmakaiḥ dvikarmakebhiḥ
Dativedvikarmakāya dvikarmakābhyām dvikarmakebhyaḥ
Ablativedvikarmakāt dvikarmakābhyām dvikarmakebhyaḥ
Genitivedvikarmakasya dvikarmakayoḥ dvikarmakāṇām
Locativedvikarmake dvikarmakayoḥ dvikarmakeṣu

Compound dvikarmaka -

Adverb -dvikarmakam -dvikarmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria