Declension table of ?dvikārṣāpaṇika

Deva

NeuterSingularDualPlural
Nominativedvikārṣāpaṇikam dvikārṣāpaṇike dvikārṣāpaṇikāni
Vocativedvikārṣāpaṇika dvikārṣāpaṇike dvikārṣāpaṇikāni
Accusativedvikārṣāpaṇikam dvikārṣāpaṇike dvikārṣāpaṇikāni
Instrumentaldvikārṣāpaṇikena dvikārṣāpaṇikābhyām dvikārṣāpaṇikaiḥ
Dativedvikārṣāpaṇikāya dvikārṣāpaṇikābhyām dvikārṣāpaṇikebhyaḥ
Ablativedvikārṣāpaṇikāt dvikārṣāpaṇikābhyām dvikārṣāpaṇikebhyaḥ
Genitivedvikārṣāpaṇikasya dvikārṣāpaṇikayoḥ dvikārṣāpaṇikānām
Locativedvikārṣāpaṇike dvikārṣāpaṇikayoḥ dvikārṣāpaṇikeṣu

Compound dvikārṣāpaṇika -

Adverb -dvikārṣāpaṇikam -dvikārṣāpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria