Declension table of ?dvijyāmārga

Deva

MasculineSingularDualPlural
Nominativedvijyāmārgaḥ dvijyāmārgau dvijyāmārgāḥ
Vocativedvijyāmārga dvijyāmārgau dvijyāmārgāḥ
Accusativedvijyāmārgam dvijyāmārgau dvijyāmārgān
Instrumentaldvijyāmārgeṇa dvijyāmārgābhyām dvijyāmārgaiḥ dvijyāmārgebhiḥ
Dativedvijyāmārgāya dvijyāmārgābhyām dvijyāmārgebhyaḥ
Ablativedvijyāmārgāt dvijyāmārgābhyām dvijyāmārgebhyaḥ
Genitivedvijyāmārgasya dvijyāmārgayoḥ dvijyāmārgāṇām
Locativedvijyāmārge dvijyāmārgayoḥ dvijyāmārgeṣu

Compound dvijyāmārga -

Adverb -dvijyāmārgam -dvijyāmārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria