Declension table of ?dvijottamā

Deva

FeminineSingularDualPlural
Nominativedvijottamā dvijottame dvijottamāḥ
Vocativedvijottame dvijottame dvijottamāḥ
Accusativedvijottamām dvijottame dvijottamāḥ
Instrumentaldvijottamayā dvijottamābhyām dvijottamābhiḥ
Dativedvijottamāyai dvijottamābhyām dvijottamābhyaḥ
Ablativedvijottamāyāḥ dvijottamābhyām dvijottamābhyaḥ
Genitivedvijottamāyāḥ dvijottamayoḥ dvijottamānām
Locativedvijottamāyām dvijottamayoḥ dvijottamāsu

Adverb -dvijottamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria