Declension table of dvijottama

Deva

MasculineSingularDualPlural
Nominativedvijottamaḥ dvijottamau dvijottamāḥ
Vocativedvijottama dvijottamau dvijottamāḥ
Accusativedvijottamam dvijottamau dvijottamān
Instrumentaldvijottamena dvijottamābhyām dvijottamaiḥ dvijottamebhiḥ
Dativedvijottamāya dvijottamābhyām dvijottamebhyaḥ
Ablativedvijottamāt dvijottamābhyām dvijottamebhyaḥ
Genitivedvijottamasya dvijottamayoḥ dvijottamānām
Locativedvijottame dvijottamayoḥ dvijottameṣu

Compound dvijottama -

Adverb -dvijottamam -dvijottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria