Declension table of dvijihva

Deva

NeuterSingularDualPlural
Nominativedvijihvam dvijihve dvijihvāni
Vocativedvijihva dvijihve dvijihvāni
Accusativedvijihvam dvijihve dvijihvāni
Instrumentaldvijihvena dvijihvābhyām dvijihvaiḥ
Dativedvijihvāya dvijihvābhyām dvijihvebhyaḥ
Ablativedvijihvāt dvijihvābhyām dvijihvebhyaḥ
Genitivedvijihvasya dvijihvayoḥ dvijihvānām
Locativedvijihve dvijihvayoḥ dvijihveṣu

Compound dvijihva -

Adverb -dvijihvam -dvijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria