Declension table of ?dvijeśvara

Deva

MasculineSingularDualPlural
Nominativedvijeśvaraḥ dvijeśvarau dvijeśvarāḥ
Vocativedvijeśvara dvijeśvarau dvijeśvarāḥ
Accusativedvijeśvaram dvijeśvarau dvijeśvarān
Instrumentaldvijeśvareṇa dvijeśvarābhyām dvijeśvaraiḥ dvijeśvarebhiḥ
Dativedvijeśvarāya dvijeśvarābhyām dvijeśvarebhyaḥ
Ablativedvijeśvarāt dvijeśvarābhyām dvijeśvarebhyaḥ
Genitivedvijeśvarasya dvijeśvarayoḥ dvijeśvarāṇām
Locativedvijeśvare dvijeśvarayoḥ dvijeśvareṣu

Compound dvijeśvara -

Adverb -dvijeśvaram -dvijeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria