सुबन्तावली ?द्विजवर्य

Roma

पुमान्एकद्विबहु
प्रथमाद्विजवर्यः द्विजवर्यौ द्विजवर्याः
सम्बोधनम्द्विजवर्य द्विजवर्यौ द्विजवर्याः
द्वितीयाद्विजवर्यम् द्विजवर्यौ द्विजवर्यान्
तृतीयाद्विजवर्येण द्विजवर्याभ्याम् द्विजवर्यैः द्विजवर्येभिः
चतुर्थीद्विजवर्याय द्विजवर्याभ्याम् द्विजवर्येभ्यः
पञ्चमीद्विजवर्यात् द्विजवर्याभ्याम् द्विजवर्येभ्यः
षष्ठीद्विजवर्यस्य द्विजवर्ययोः द्विजवर्याणाम्
सप्तमीद्विजवर्ये द्विजवर्ययोः द्विजवर्येषु

समास द्विजवर्य

अव्यय ॰द्विजवर्यम् ॰द्विजवर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria