Declension table of ?dvijavara

Deva

MasculineSingularDualPlural
Nominativedvijavaraḥ dvijavarau dvijavarāḥ
Vocativedvijavara dvijavarau dvijavarāḥ
Accusativedvijavaram dvijavarau dvijavarān
Instrumentaldvijavareṇa dvijavarābhyām dvijavaraiḥ dvijavarebhiḥ
Dativedvijavarāya dvijavarābhyām dvijavarebhyaḥ
Ablativedvijavarāt dvijavarābhyām dvijavarebhyaḥ
Genitivedvijavarasya dvijavarayoḥ dvijavarāṇām
Locativedvijavare dvijavarayoḥ dvijavareṣu

Compound dvijavara -

Adverb -dvijavaram -dvijavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria