Declension table of ?dvijatva

Deva

NeuterSingularDualPlural
Nominativedvijatvam dvijatve dvijatvāni
Vocativedvijatva dvijatve dvijatvāni
Accusativedvijatvam dvijatve dvijatvāni
Instrumentaldvijatvena dvijatvābhyām dvijatvaiḥ
Dativedvijatvāya dvijatvābhyām dvijatvebhyaḥ
Ablativedvijatvāt dvijatvābhyām dvijatvebhyaḥ
Genitivedvijatvasya dvijatvayoḥ dvijatvānām
Locativedvijatve dvijatvayoḥ dvijatveṣu

Compound dvijatva -

Adverb -dvijatvam -dvijatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria