Declension table of dvijanmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvijanma | dvijanmanī | dvijanmāni |
Vocative | dvijanman dvijanma | dvijanmanī | dvijanmāni |
Accusative | dvijanma | dvijanmanī | dvijanmāni |
Instrumental | dvijanmanā | dvijanmabhyām | dvijanmabhiḥ |
Dative | dvijanmane | dvijanmabhyām | dvijanmabhyaḥ |
Ablative | dvijanmanaḥ | dvijanmabhyām | dvijanmabhyaḥ |
Genitive | dvijanmanaḥ | dvijanmanoḥ | dvijanmanām |
Locative | dvijanmani | dvijanmanoḥ | dvijanmasu |