Declension table of ?dvijanman

Deva

MasculineSingularDualPlural
Nominativedvijanmā dvijanmānau dvijanmānaḥ
Vocativedvijanman dvijanmānau dvijanmānaḥ
Accusativedvijanmānam dvijanmānau dvijanmanaḥ
Instrumentaldvijanmanā dvijanmabhyām dvijanmabhiḥ
Dativedvijanmane dvijanmabhyām dvijanmabhyaḥ
Ablativedvijanmanaḥ dvijanmabhyām dvijanmabhyaḥ
Genitivedvijanmanaḥ dvijanmanoḥ dvijanmanām
Locativedvijanmani dvijanmanoḥ dvijanmasu

Compound dvijanma -

Adverb -dvijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria