सुबन्तावली ?द्विजमल्ल

Roma

पुमान्एकद्विबहु
प्रथमाद्विजमल्लः द्विजमल्लौ द्विजमल्लाः
सम्बोधनम्द्विजमल्ल द्विजमल्लौ द्विजमल्लाः
द्वितीयाद्विजमल्लम् द्विजमल्लौ द्विजमल्लान्
तृतीयाद्विजमल्लेन द्विजमल्लाभ्याम् द्विजमल्लैः द्विजमल्लेभिः
चतुर्थीद्विजमल्लाय द्विजमल्लाभ्याम् द्विजमल्लेभ्यः
पञ्चमीद्विजमल्लात् द्विजमल्लाभ्याम् द्विजमल्लेभ्यः
षष्ठीद्विजमल्लस्य द्विजमल्लयोः द्विजमल्लानाम्
सप्तमीद्विजमल्ले द्विजमल्लयोः द्विजमल्लेषु

समास द्विजमल्ल

अव्यय ॰द्विजमल्लम् ॰द्विजमल्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria