सुबन्तावली ?द्विजकुत्सित

Roma

पुमान्एकद्विबहु
प्रथमाद्विजकुत्सितः द्विजकुत्सितौ द्विजकुत्सिताः
सम्बोधनम्द्विजकुत्सित द्विजकुत्सितौ द्विजकुत्सिताः
द्वितीयाद्विजकुत्सितम् द्विजकुत्सितौ द्विजकुत्सितान्
तृतीयाद्विजकुत्सितेन द्विजकुत्सिताभ्याम् द्विजकुत्सितैः द्विजकुत्सितेभिः
चतुर्थीद्विजकुत्सिताय द्विजकुत्सिताभ्याम् द्विजकुत्सितेभ्यः
पञ्चमीद्विजकुत्सितात् द्विजकुत्सिताभ्याम् द्विजकुत्सितेभ्यः
षष्ठीद्विजकुत्सितस्य द्विजकुत्सितयोः द्विजकुत्सितानाम्
सप्तमीद्विजकुत्सिते द्विजकुत्सितयोः द्विजकुत्सितेषु

समास द्विजकुत्सित

अव्यय ॰द्विजकुत्सितम् ॰द्विजकुत्सितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria