Declension table of ?dvijacchattra

Deva

NeuterSingularDualPlural
Nominativedvijacchattram dvijacchattre dvijacchattrāṇi
Vocativedvijacchattra dvijacchattre dvijacchattrāṇi
Accusativedvijacchattram dvijacchattre dvijacchattrāṇi
Instrumentaldvijacchattreṇa dvijacchattrābhyām dvijacchattraiḥ
Dativedvijacchattrāya dvijacchattrābhyām dvijacchattrebhyaḥ
Ablativedvijacchattrāt dvijacchattrābhyām dvijacchattrebhyaḥ
Genitivedvijacchattrasya dvijacchattrayoḥ dvijacchattrāṇām
Locativedvijacchattre dvijacchattrayoḥ dvijacchattreṣu

Compound dvijacchattra -

Adverb -dvijacchattram -dvijacchattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria