Declension table of ?dvijabruva

Deva

MasculineSingularDualPlural
Nominativedvijabruvaḥ dvijabruvau dvijabruvāḥ
Vocativedvijabruva dvijabruvau dvijabruvāḥ
Accusativedvijabruvam dvijabruvau dvijabruvān
Instrumentaldvijabruveṇa dvijabruvābhyām dvijabruvaiḥ dvijabruvebhiḥ
Dativedvijabruvāya dvijabruvābhyām dvijabruvebhyaḥ
Ablativedvijabruvāt dvijabruvābhyām dvijabruvebhyaḥ
Genitivedvijabruvasya dvijabruvayoḥ dvijabruvāṇām
Locativedvijabruve dvijabruvayoḥ dvijabruveṣu

Compound dvijabruva -

Adverb -dvijabruvam -dvijabruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria