Declension table of dvijānu

Deva

FeminineSingularDualPlural
Nominativedvijānuḥ dvijānū dvijānavaḥ
Vocativedvijāno dvijānū dvijānavaḥ
Accusativedvijānum dvijānū dvijānūḥ
Instrumentaldvijānvā dvijānubhyām dvijānubhiḥ
Dativedvijānvai dvijānave dvijānubhyām dvijānubhyaḥ
Ablativedvijānvāḥ dvijānoḥ dvijānubhyām dvijānubhyaḥ
Genitivedvijānvāḥ dvijānoḥ dvijānvoḥ dvijānūnām
Locativedvijānvām dvijānau dvijānvoḥ dvijānuṣu

Compound dvijānu -

Adverb -dvijānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria