Declension table of dvija

Deva

MasculineSingularDualPlural
Nominativedvijaḥ dvijau dvijāḥ
Vocativedvija dvijau dvijāḥ
Accusativedvijam dvijau dvijān
Instrumentaldvijena dvijābhyām dvijaiḥ dvijebhiḥ
Dativedvijāya dvijābhyām dvijebhyaḥ
Ablativedvijāt dvijābhyām dvijebhyaḥ
Genitivedvijasya dvijayoḥ dvijānām
Locativedvije dvijayoḥ dvijeṣu

Compound dvija -

Adverb -dvijam -dvijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria