Declension table of ?dvīpiśatru

Deva

MasculineSingularDualPlural
Nominativedvīpiśatruḥ dvīpiśatrū dvīpiśatravaḥ
Vocativedvīpiśatro dvīpiśatrū dvīpiśatravaḥ
Accusativedvīpiśatrum dvīpiśatrū dvīpiśatrūn
Instrumentaldvīpiśatruṇā dvīpiśatrubhyām dvīpiśatrubhiḥ
Dativedvīpiśatrave dvīpiśatrubhyām dvīpiśatrubhyaḥ
Ablativedvīpiśatroḥ dvīpiśatrubhyām dvīpiśatrubhyaḥ
Genitivedvīpiśatroḥ dvīpiśatrvoḥ dvīpiśatrūṇām
Locativedvīpiśatrau dvīpiśatrvoḥ dvīpiśatruṣu

Compound dvīpiśatru -

Adverb -dvīpiśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria