Declension table of ?dvīpaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativedvīpaśreṣṭhaḥ dvīpaśreṣṭhau dvīpaśreṣṭhāḥ
Vocativedvīpaśreṣṭha dvīpaśreṣṭhau dvīpaśreṣṭhāḥ
Accusativedvīpaśreṣṭham dvīpaśreṣṭhau dvīpaśreṣṭhān
Instrumentaldvīpaśreṣṭhena dvīpaśreṣṭhābhyām dvīpaśreṣṭhaiḥ dvīpaśreṣṭhebhiḥ
Dativedvīpaśreṣṭhāya dvīpaśreṣṭhābhyām dvīpaśreṣṭhebhyaḥ
Ablativedvīpaśreṣṭhāt dvīpaśreṣṭhābhyām dvīpaśreṣṭhebhyaḥ
Genitivedvīpaśreṣṭhasya dvīpaśreṣṭhayoḥ dvīpaśreṣṭhānām
Locativedvīpaśreṣṭhe dvīpaśreṣṭhayoḥ dvīpaśreṣṭheṣu

Compound dvīpaśreṣṭha -

Adverb -dvīpaśreṣṭham -dvīpaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria